"What should be the character of Brahmins?" "ब्राह्मणों का चरित्र कैसा होना चाहिए?"

शुद्ध चित्त हरि भक्त,न तस्य सदृशो ब्राह्मणः धर्मं जानाति इति ब्राह्मणः। धर्मे स्थितो भवति इति ब्राह्मणः। धर्ममार्गे चरति स ब्राह्मणः। धर्मं सम्पूज्य मन्यते स ब्राह्मणः। Introduction: English Meaning: The one who understands Dharma is called a Brahmana.The one who abides in Dharma is a Brahmana. The one who walks the path of Dharma is a Brahmana. The one who honors and reveres Dharma is truly a Brahmana. सत्यं प्रथमपादस्तु, शौचं द्वितीय उच्यते। तृतीयो दयया युक्तः, चतुर्थः तपसा दृढः॥ एते चारुपादाश्चैव, धर्मस्तिष्ठति निश्चितम्। यः पालयति धर्मं वै, स पालयति सर्वकम्॥ धर्म- यस्य कर्मणि धर्मस्य चतुर्गुणाः — सत्यं, दया, तपः, शौचं — विद्यन्ते, यत् कर्म विश्वशान्तिदायकं, विश्वकल्याणकरं च धारणीयं भवति, तत् एव धर्मः। अर्थ: जो कर्म सत्य, दया, तप, शौच (शुद्धता), शांति एवं जगत्-कल्याण से समृद्ध हो तथा धारण करने योग्य हो — वही धर्म है। Dharma. That action in which the four qualities of Dharma—truth (satya), compassion (dayā), austerity (tapaḥ), and purity (śauca)—are present, an...